
।।श्रीवेदपुरुषाय नमः।।
।।श्री सरस्वत्यै देव्यै नमः।।
।।श्रीलक्ष्मीहयग्रीवाभ्यां नमः।।
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।
विद्यारम्भरं करिष्यामि सिद्धिर्भवतु मे सदा।।
सरस्वति महाभागे विद्ये कमललोचने।
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तुते।।
हे शारदे नमस्तुभ्यं काश्मीरपुरवासिनि।
त्वाम् अहं प्रार्थये नित्यं विद्यादानं करोतु मे।।
सरस्वती मया दृष्टा वीणा-पुस्तक-धारिणी।
हंस-वाहन-संयुक्ता विद्यादानं करोतु मे।।
प्रथमं भारती नाम द्वितीयञ्च सरस्वती ।
तृतीयं शारदा देवी चतुर्थं हंसवाहिनी ।।
पञ्चमं तु जगन्माता षष्ठं वागीश्वरी तथा ।
सप्तमञ्चैव कौमारी ह्यष्टमं वरदायिनी ।।
नवमं बुद्धिदात्री च दशमं ब्रह्मचारिणी ।
एकादशञ्चन्द्रघण्टा द्वादशं भुवनेश्वरी ।।
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।
जिह्वाग्रे वसते तस्य ब्रह्मरूपा सरस्वती ।।
सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम्॥
कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम्।
वह्निशुद्धां शुकाधानां वीणापुस्तकधारिणीम् ॥
रत्नसारेन्द्रनिर्माणनवभूषणभूषिताम्।
सुपूजिता सुरगणैर्ब्रह्मविष्णुशिवादिभिः॥
वन्दे भक्त्या वन्दितां च मुनीन्द्रमनुमानवैः।
या देवी सर्वभूतेषु


